Sanskrit Segmenter Summary


Input: भेरीशङ्खनिनादैश् च स शब्दस् तुमुलो ऽभवत्
Chunks: bherīśaṅkhaninādaiḥ ca sa śabdas tumulaḥ abhavat
UndoSH SelectionsUoH Analysis

bherīśakhaninādai ca sa śabdas tumula abhavat 
bheri
śam
khan
ināt
aiḥ
ca
sa
śabdaḥ
tumulaḥ
abhavat
bherī
ina
bherī
inā
īśam
adaiḥ
īśam
ādaiḥ
adā
ādā
āda
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria